Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
liti dhator anabhyasasya
Previous
-
Next
Click here to show the links to concordance
li
ṭ
i dhātor anabhyāsasya
|| PS_6,1.8 ||
_____START JKv_6,1.8:
liṭi parato 'nabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya vā yathāyogaṃ dve bhavataḥ /
papāca /
papāṭha /
prorṇunāva /
vācya ūrṇorṇuvadbhāvaḥ iti vacanād ūrṇoteḥ ijādeḥ iti ām na bhavati /
liṭi iti kim ? kartā /
hartā /
dhātoḥ iti kim ? sasr̥vāṃso viśr̥ṇvire ima indrāya sunvire anabhyāsasya iti kim ? kr̥ṣṇo nonāva vr̥ṣabho yadīdam nonūyaternonāva /
[#597]
samānyā marutaḥ saṃmimikṣuḥ /
liṭi usantaḥ /
dvirvacanaprakaraṇe chandasi veti vaktavyam /
yo jāgāra tamr̥caḥ kāmayante /
dāti priyāṇi iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL