Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
cani
Previous
-
Next
Click here to show the links to concordance
ca
ṅ
i
|| PS_6,1.11 ||
_____START JKv_6,1.11:
caṅi parato 'nabhyāsasya dhātor avayavasya prathamasya ekāco dvitīyasya vā yathāyogam dve bhavataḥ /
apīpacat /
apīpaṭhat /
āṭiṭat /
āśiśat /
ārdidat /
pacādīnāṃ ṇyanatānām caṅi kr̥te ṇilopaḥ, upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /
tathā ca sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān na pratiṣidhyate /
yo hy anādiṣṭād acaḥ pūrvaḥ tasya vidhiṃ prati sthānivadbhāvo bhavati /
na ca asmin kāryāṇāṃ krameṇāniṣṭād acaḥ pūrvo 'bhyāso bhavati iti /
āṭiṭat iti dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL