Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
dasvan sahvan midvams ca
Previous
-
Next
Click here to show the links to concordance
dāśvān sāhvān mī
ḍ
vā
ṃ
ś ca
|| PS_6,1.12 ||
_____START JKv_6,1.12:
dāśvān sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /
dāśvān iti dāśr̥ dāne ity etasya dhātoḥ kvasau advirvacanam aniṭtvaṃ ca nipātyate /
dāśvāṃso dāśuṣaḥ sutam iti /
[#598]
sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, advirvacanam aniṭtvaṃ ca nipātanāt /
sāhvān balāhakaḥ /
mīḍvān iti miha secane ity etasya advirvacanam, aniṭtvam, upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /
mīḍvastokāya tanayāya mr̥la /
ekavacanam atantram /
kr̥ñādīnāṃ ke dve bhavata iti vaktavyam /
kriyate 'nena iti cakram /
ciklidam /
kr̥ñaḥ klideś ca ghañarthe kavidhānam iti kaḥ pratyayaḥ /
caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /
carādīnāṃ dhātūnām api pratyaye parataḥ dve bhavataḥ /
abhyāsasya āgāgamo bhavati /
āgāgamavidhānasāmarthyāc ca halādiśeṣo na bhavati /
halādiśeṣe hi sayāgamasya ādeśasya ca viśeṣo na asti /
carācaraḥ /
calācala /
patāpataḥ /
vacāvadaḥ /
veti vaktavyam /
tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /
hanter ghatvaṃ ca /
hanter aci pratyaye parato dve bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /
parasya abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /
pāṭer ṇiluk cok ca dīrghaś ca abhyāsasya /
pāṭer aci parato dve bhavato ṇiluk ca bhavati /
abhyāsasya ca ūgāgamo dīrghaś ca bhavati /
pāṭūpaṭaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL