_____START JKv_6,1.13:
putra pati ity etasyor uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ
bhavati /
yaṇaḥ sthāne ig bhavati ity arthaḥ
/
kārīṣagandhīputraḥ /
kāriṣagandhīpati
/
kaumudagandhīputraḥ /
kaumudagandhīpatiḥ /
karīṣasya+iva gandho 'sya, kumudasya+iva gandho 'sya iti bahuvrīhiḥ,
tatra upamānāc ca (*5,4.137) iti gandhasya+idantādeśaḥ
/
karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ-iñor
annarṣayor
gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ,
tataś ca api vihite ṣaṣṭhīsamāsaḥ,
samprasāraṇasya (*6,3.139)
iti dīrghatvam /
ṣyaṅaḥ iti im ? bhyāputraḥ
/
kṣatriyāputraḥ /
putrapatyoḥ iti kim ? kārīṣagandhyākulam /
kaumudagandhyākulam /
tatpuruṣe iti kim ? kārīṣagandhyā
patir asya grāmasya kārīṣagandhyāpatiḥ ayaṃ
grāmaḥ /
[#599]
ṣyaṅaḥ iti strīpratyayagrahaṇaṃ na
strīpratyaye cānupasarjane iti
pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ
tadādeḥ ity eṣa niyamo na
asti, tena paramakārīṣagandhyāyāḥ putraḥ
paramakārīṣagandhīputraḥ, paramakārīṣagandhīpatiḥ ity
api bhavati /
[#598]
upasarjane tu ṣyaṅi na bhavati
/
atikrāntā kārīṣagandhyām atikārīṣagandhyā,
tasya putraḥ atikārīṣagandhyāputraḥ
/
atikārīṣagandhyāpati /
putrapatyoḥ kevalayoḥ uttarapadayoḥ idaṃ samprasāraṇaṃ, tadādau tadante ca na bhavati, kārīṣagandhyāputrakulam,
kāriṣagandhyāparamaputraḥ iti /
ṣyaṅante
ca yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva
samprasāraṇaṃ, nirdiśyamānasya ādeśā
bhavanti iti /
samprasāraṇam iti cādhikriyate vibhāṣā
pareḥ (*6,1.44) iti yāvat //