Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
bandhuni bahuvrihau
Previous
-
Next
Click here to show the links to concordance
bandhuni bahuvrīhau
|| PS_6,1.14 ||
_____START JKv_6,1.14:
syaṅaḥ saṃprasāraṇam iti anuvartate /
bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /
kārīṣagandhyā bandhuḥ asya kārīṣagandhībandhuḥ /
kaumudagandhībandhuḥ /
bahuvrīhau iti kim ? kārīṣagandhyāyāḥ bandhuḥ kārīṣagandhyābandhuḥ /
atra api pūrvavad eva /
paramakārīṣagandhībandhuḥ ity atra bhavati /
atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, kārīṣagandhyāparamabandhuḥ iti /
bandhuni iti napuṃsakāliṅganirdeśaḥ śabdarūpāpekṣayā, puṃliṅgābhidheyas tu ayaṃ bandhuśabdaḥ /
mātac mātr̥kamātr̥ṣu /
ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā bahuvrīhāv eva /
kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau kr̥te etasmād eva upasaṅkhyānāt pakṣe matr̥śabdasya mātajādeśaḥ /
tatra citkaranasamarthyād bahuvrīhisvaram antodāttatvaṃ bādhate /
mātr̥mātr̥kaśabdayoś ca bhedena+upādānāt nadyr̥taś ca (*5,4.153) iti kabapi vikalpyate /
kārīṣagandhīmātaḥ, kārīṣagandhyamātaḥ, kārīṣagandhīmātr̥kaḥ, kāriṣagandhyāmātr̥kaḥ, kārīṣagandhīmātā, kārīṣagandhyāmātā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL