Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vaci-svapi-yajadinam kiti
Previous
-
Next
Click here to show the links to concordance
vaci-svapi-yajādīnā
ṃ
kiti
|| PS_6,1.15 ||
_____START JKv_6,1.15:
samprasāraṇam iti vartate /
ṣyaṅaḥ iti nivr̥ttam /
vaci - vaca paribhāṣaṇe, bruvo vaciḥ (*2,4.53) iti ca /
svapi - ñiṣvapa śaye /
yajādayaḥ - yaja devapūjāsaṃgatikaranadānesu ity ataḥ prabhr̥ti āgaṇāntāḥ /
teṣāṃ vacisv api yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati /
[#600]
vaci - uktaḥ /
uktavā /
svapi - suptaḥ /
suptavān /
yaja - iṣṭaḥ /
iṣṭavān /
vapa - uptaḥ /
uptavān /
vaha-ūḍhaḥ /
ūḍhavān /
vasa-uṣitaḥ /
uṣitavān /
veñ-utaḥ /
utavān /
vyeñ - saṃvītaḥ /
saṃvītavān /
hveñ - āhūtavān /
vada - uditaḥ /
uditavān /
ṭuośvi - śūnaḥ /
śūnavān /
dhātoḥ svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate /
tena+iha na bhavati, vācyate, vācikaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL