Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
lity abhyasasya+ubhayesam
Previous
-
Next
Click here to show the links to concordance
li
ṭ
y abhyāsasya+ubhaye
ṣ
ām
|| PS_6,1.17 ||
_____START JKv_6,1.17:
ubhayeṣāṃ vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /
vaci - uvāca /
uvacitha /
svapi - suṣvāpa /
suṣvapitha /
yaja iyāja /
iyajitha /
ḍuvap - uvāpa /
uavapitha /
grahyādīnām - tatra graher aviśeṣaḥ /
jagrāha /
jagrahitha /
jyā - jijyau /
jijyitha /
vayi - uvāya /
uvayitha /
vyadha - vivyādha /
vivyadhitha /
vaśa - uvāśa /
uvaśitha /
vyaca - vivyāca /
vivyacitha /
vr̥ścateḥ satyasati vā yoge na asti viśeṣaḥ /
yogārambhe tu sati yadi samprasāraṇam akr̥tvā halādiśeṣeṇa repho nivartyate, tadā vakārasya samprasāraṇaṃ prāpnoti /
atha rephasya samprasāraṇaṃ kr̥tvā uradatvaṃ raparatvaṃ ca kriyate, tadānī - muradatvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam (*6,1.37) iti pratiṣedho bhavati ity asti viśeṣaḥ /
vavraśca /
vavraścitha /
pr̥cchati bhr̥jjatyor aviśeṣaḥ /
akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ vidhīyate /
kiti hi paratvād dhātoḥ samprasāraṇe kr̥te punaḥ prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /
adhikārād eva+ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam eva yathā syāt iti /
vivyādha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL