Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
styah prapurvasya
Previous
-
Next
Click here to show the links to concordance
stya
ḥ
prapūrvasya
|| PS_6,1.23 ||
_____START JKv_6,1.23:
niṣṭhāyām iti vartate, saṃprasāraṇam iti ca /
sphī ity etan na svaryate /
styai ṣṭyai śabdasaṃghātayoḥ /
dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ sāmānyena grahaṇam /
styā ity asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /
prastītaḥ /
prastītavān /
samprasāraṇe kr̥te yaṇvattvaṃ vihatam iti /
niṣṭhānatvaṃ na bhavati /
prastyo 'nyatarasyām (*8,2.54) iti tu pakṣe makāraḥ kriyate /
prastīmaḥ prastīmavān /
prapūrvasya iti kim ? saṃstyānaḥ /
saṃstyānavān /
prastyaḥ ity eva siddhe pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, prasṃstītavān /
tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? praḥ pūrvo yasya dhātūpasargasamudāyasya sa prapūrvaḥ tadavayavasya styaḥ iti vyadhikaraṇe ṣaṣṭhyau /
tatra prasaṃstītaḥ ity atra api prapūrvasamudāyāvayavaḥ styāśabdo bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#603]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL