Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa 'bhy-ava-purvasya
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā 'bhy-ava-pūrvasya
|| PS_6,1.26 ||
_____START JKv_6,1.26:
śyaḥ iti vartate /
abhi ava ity evaṃ pūrvasya śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /
abhiśīnam abhiśyānam /
avaśīnam, avaśyānam /
dravamūrtisparśavivakṣāyām api vikalpo bhavati /
abhiśīnaṃ ghr̥tam, abhiśyānaṃ ghr̥tam /
avaśīnaṃ medaḥ, avaśyānaṃ medaḥ /
abhiśīto vāyuḥ, abhiśyānaḥ /
avaśītamudakam , avaśyānamudakam /
seyamubhayatravibhāṣā draṣṭavyā /
pūrvagrahaṇasya ca prayojanam, sambhiśyānaṃ, samavaśyānam ity atra mā bhūt iti kecid vyacakṣate , nakilāyam abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt atra bhavitavyam eva /
yadi tu na+iṣyate tato yatnānataramāstheyam asmād vihbāṣāvijñānāt /
vyavastheyam /
pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL