Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
srrtam pake
Previous
-
Next
Click here to show the links to concordance
śr
̥
ta
ṃ
pāke
|| PS_6,1.27 ||
_____START JKv_6,1.27:
vibhāṣā ity anuvartate /
śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye parataḥ śr̥bhāvo nipātyate vibhāṣā /
śr̥taṃ kṣīram /
śr̥taṃ haviḥ /
vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor nityaṃ śr̥bhāvo bhavati, anyatra na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /
yadā api bāhye prayojake dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ devadattena yajñadattena iti /
śrātir ayam akarmakaḥ karmakartr̥viṣayasya pacer arthe vartate, sa ṇyantaḥ api prākr̥taṃ pacyarthamāhuḥ /
tad atra dvayor api śr̥tam iti iṣyate /
śr̥taṃ kṣīraṃ svayam eva /
śr̥taṃ kṣīraṃ devadattena /
pākagrahaṇaṃ nipātanaviṣayapradarśanārtham, tena kṣīrahaviṣor eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#604]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL