Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pyayah pi
Previous
-
Next
Click here to show the links to concordance
pyāya
ḥ
pī
|| PS_6,1.28 ||
_____START JKv_6,1.28:
vibhāṣā ity eva /
opyāyī vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ity ayam ādeśo bhavati /
pīnaṃ mukham /
pīnau bāhū /
pīnamuraḥ /
iyam api vyavasthitavibhāṣā+eva /
tena anupasargasya nityaṃ bhavati, sopasargasya tu na+esva bhavati /
āpyānaścandramāḥ /
āṅpūrvasyāndhūdhasoḥ bhavaty eva, āpīno 'ndhuḥ, āpīnamūdhaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL