Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa sveh
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā śve
ḥ
|| PS_6,1.30 ||
_____START JKv_6,1.30:
liḍyṅoḥ iti vartate, samprasaraṇam iti ca /
liṭi yaṅi ca śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
yagi - śośūyate, śeśvīyate /
tad atra yaṅi samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /
liṭi tu kiti yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /
yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya api na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL