Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

au ca saś-cao || PS_6,1.31 ||


_____START JKv_6,1.31:

vibhāṣā śveḥ (*6,1.30) iti vartate /
sanpare caṅpare ca ṇau parataḥ śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāvayiṣati /
caṅi - aśūśavat, aśiśvayat /
samprasāraṇaṃ samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api vr̥ddhyādikaṃ samprasāraṇena bādhyate /
kr̥te tu saṃprasāraṇe vr̥ddhir āvādeśaś ca /
tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kr̥tasthānivadbhāvasya, iti sthānivadbhāvāt śuśabdo dvirucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL