Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
nau ca sams-canoh
Previous
-
Next
Click here to show the links to concordance
ṇ
au ca sa
ṃ
ś-ca
ṅ
o
ḥ
|| PS_6,1.31 ||
_____START JKv_6,1.31:
vibhāṣā śveḥ (*6,1.30) iti vartate /
sanpare caṅpare ca ṇau parataḥ śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāvayiṣati /
caṅi - aśūśavat, aśiśvayat /
samprasāraṇaṃ samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api vr̥ddhyādikaṃ samprasāraṇena bādhyate /
kr̥te tu saṃprasāraṇe vr̥ddhir āvādeśaś ca /
tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kr̥tasthānivadbhāvasya, iti sthānivadbhāvāt śuśabdo dvirucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL