Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

hva saprasāraam || PS_6,1.32 ||


_____START JKv_6,1.32:

ṇau ca saṃścaṅoḥ (*6,1.31) iti vartate /
sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ bhavati /
juhāvayiṣati, juhāvayiṣtaḥ, juhāvayiṣanti /
ajūhavat, ajūhavatām, ajūhavan /
saṃprasāraṇasya balīyastvāt śācchāsāhvāvyāvepāṃ yuk (*7,3.37) iti prāgeva yuk na bhavati /
samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /
hvaḥ samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam anabhyastanimittapratyayavyavadhāne samprasāraṇābhāvajñāpanārtham /
hvayakam icchati hvāyakīyate /
hvāyakīyateḥ san jihvāyakīyiṣati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#605]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL