Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hvah samprasaranam
Previous
-
Next
Click here to show the links to concordance
hva
ḥ
sa
ṃ
prasāra
ṇ
am
|| PS_6,1.32 ||
_____START JKv_6,1.32:
ṇau ca saṃścaṅoḥ (*6,1.31) iti vartate /
sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ bhavati /
juhāvayiṣati, juhāvayiṣtaḥ, juhāvayiṣanti /
ajūhavat, ajūhavatām, ajūhavan /
saṃprasāraṇasya balīyastvāt śācchāsāhvāvyāvepāṃ yuk (*7,3.37) iti prāgeva yuk na bhavati /
samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /
hvaḥ samprasāraṇam abhyastasya ity ekayogena siddhe pr̥thagyogakaranam anabhyastanimittapratyayavyavadhāne samprasāraṇābhāvajñāpanārtham /
hvayakam icchati hvāyakīyate /
hvāyakīyateḥ san jihvāyakīyiṣati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#605]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL