Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
udupadhad bhava-adikarmanor anyatarasyam
Previous
-
Next
Click here to show the links to concordance
udupadhād bhāva-ādikarma
ṇ
or anyatarasyām
|| PS_1,2.21 ||
_____START JKv_1,2.21:
niṣṭhā seṇ na kit iti vartate /
udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno niṣṭhā-pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati /
dyutitatmanena, dyotitamanena /
pradyutitaḥ, pradyotitaḥ muditamanena, moditamanena /
pramuditaḥ, pramoditaḥ /
udupadhāt iti kim ? likhitamanena /
bhāva-ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti /
seṭ ity eva /
prabhukta odanaḥ /
vyavasthita-vibhāṣā ca-iyam /
tena śab-vikaraṇānām eva bhavati /
gudha pariveṣṭane, gudhitam ity atra na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL