Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
na samprasarane samprasaranam
Previous
-
Next
Click here to show the links to concordance
na samprasāra
ṇ
e samprasāra
ṇ
am
|| PS_6,1.37 ||
_____START JKv_6,1.37:
samprasārane parataḥ pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /
vyadha - viddhaḥ /
vyaca - vicitaḥ /
vyeñ - saṃvītaḥ /
ekayogalakṣanam api samprasāraṇam ata eva vacanāt prathamaṃ parasya yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /
samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ videśasthasya api samprasāraṇasya pratiṣedho yathā syāt iti /
śva-yuva-maghonām ataddhite (*6,4.133) - yūnaḥ /
yūnā /
samprasāraṇagrahaṇasāmarthyāt eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam ekādeśo na sthānivad bhavati /
sati vā sthānivattve vyavadhānametāvadāśrayiṣyate /
r̥ci trer uttarapadād ilopaś chandasi /
r̥ci parataḥ treḥ samprasāraṇam bhavati uttarapadād ilopaś ca chandasi viṣaye /
tisra r̥caḥ yasmin tat tr̥caṃ sūktam /
tr̥caṃ sāma /
r̥kpūrabdhūḥpathāmānakṣe (*5,4.74) iti samāsāntaḥ /
chandasi ti kim ? tyr̥caṃ karma /
rayermatau bahulam /
rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /
ā revānetu no viśaḥ /
na ca bhavati /
rayimān puṣṭivardhanaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#607]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL