Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ād eca upadeśe 'śiti || PS_6,1.45 ||


_____START JKv_6,1.45:

dhātoḥ iti vartate /
ejanto yo dhātur upadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati /
glai - glātā /
glātum /
glātavyam /
śo - niśātā /
niśātum /
niśātavyam /
ecaḥ iti kim ? kartā /
hartā /
upadeśe iti kim ? cetā /
stotā /
aśiti iti kim ? glāyati /
mlāyati /
kathaṃ jagle, mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit /
tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /
eś śakārānto bhavati /
aśiti iti prasajyapratiṣedho 'yam, tena etad āttvam anaimittikaṃ prāg eva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (*3,1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam ādi siddham bhavati iti /
ākārādhikārastvayaṃ nityaṃ samyateḥ (*6,1.57) iti yāvat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL