Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ad eca upadese 'siti
Previous
-
Next
Click here to show the links to concordance
ād eca upadeśe 'śiti
|| PS_6,1.45 ||
_____START JKv_6,1.45:
dhātoḥ iti vartate /
ejanto yo dhātur upadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati /
glai - glātā /
glātum /
glātavyam /
śo - niśātā /
niśātum /
niśātavyam /
ecaḥ iti kim ? kartā /
hartā /
upadeśe iti kim ? cetā /
stotā /
aśiti iti kim ? glāyati /
mlāyati /
kathaṃ jagle, mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit /
tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /
eś śakārānto bhavati /
aśiti iti prasajyapratiṣedho 'yam, tena etad āttvam anaimittikaṃ prāg eva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (*3,1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam ādi siddham bhavati iti /
ākārādhikārastvayaṃ nityaṃ samyateḥ (*6,1.57) iti yāvat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL