Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
sidhyater aparalaukike
Previous
-
Next
Click here to show the links to concordance
sidhyater apāralaukike
|| PS_6,1.49 ||
_____START JKv_6,1.49:
ṇau ity anuvartate /
ṣidhu hiṃsāsamrādhyoḥ ity asya dhātoḥ apāralaukike 'rthe vartamānasya ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /
annaṃ sādhayati /
grāmaṃ sādhayati /
apāralaukike iti kim ? tapastāpasaṃ sedhayati /
svānyevainaṃ karmāṇi sedhayanti /
atra hi sidhyatiḥ pāralaukike jñānaviśeṣe vartate /
tāpasaḥ sidhyati jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /
sa ca jñānaviśeṣaḥ utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam upasaṃharan paralokaprayojano bhavati /
iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo dāsyāmi iti ? sidhyate - ratrārtho niṣpattiḥ /
tasyāḥ prayojanam annam /
tasya yad dānaṃ tat pāralaukikam, na punaḥ siddhir eva iti na ātvaṃ paryudasyate /
sakṣāt paralokaprayojane ca sidhyarthe kr̥tavakāśaṃ vacanam evaṃ viṣayaṃ na avagāhate /
sidhyateḥ iti śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya nivr̥ttyarthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL