Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
minati-minoti-dinam lyapi ca
Previous
-
Next
Click here to show the links to concordance
mīnāti-minoti-dī
ṅ
ā
ṃ
lyapi ca
|| PS_6,1.50 ||
_____START JKv_6,1.50:
ādeca upadeśe (*6,1.45) iti vartate /
mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati /
pramātā /
pramātavyam /
pramātum /
pramāya /
nimātā /
nimātavyam /
nimātum /
nimāya /
upadātā /
upadātavyam /
upadātum /
upadāya /
upadeśe eva ātvavidhānād ivarṇāntalakṣaṇaḥ pratyayo na bhavati /
ākāralakṣaṇaś ca bhavati, upadāyo vartate /
īṣadupadānam iti ghañyucau bhavataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL