Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vibhasa liyateh
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā līyate
ḥ
|| PS_6,1.51 ||
_____START JKv_6,1.51:
lyapi iti vartate, ādeca upadeśe iti ca /
līṅ śleṣaṇe iti divādiḥ /
lī śleṣaṇe iti kryādiḥ /
tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /
līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva alo 'ntyasya sthāne vibhāṣā ākārādeśo bhavati /
vilatā /
vilātum /
vilātavyam /
vilāya /
viletā /
viletum /
viletavyam /
vilīya /
nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /
īṣat pramayaḥ /
pramayo vartate /
īṣannimayaḥ /
nimayo vartate /
īṣad vilayaḥ /
vilayo vartate /
atra tu liyo vyavasthitavibhāṣāvijñānāt siddham /
evaṃ ca pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, kastvāmullāpayate, śyeno vartikāmullāpayate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#610]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL