Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
bibheter hetubhaye
Previous
-
Next
Click here to show the links to concordance
bibheter hetubhaye
|| PS_6,1.56 ||
_____START JKv_6,1.56:
ṇau iti vartate, vibhāṣā iti ca /
hetur iha pāribhāṣikaḥ svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam /
tatra vartamānasya ñibhī bhaye ity asya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati /
muṇḍo bhāpayate, muṇḍo bhīṣayate /
jaṭilo bhāpayate, jaṭilo bhīṣayate /
bhīsmyor hetubhaye (*1,3.38) ity ātmanepadam /
bhiyo hetubhaye ṣuk (*7,3.40) /
sa ca āttvapakṣe na bhavati /
libhiyoḥ īkārapraśleṣanirdeśād īkārāntasya bhiyaḥ ṣuk vidhīyate /
hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /
atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL