Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
anudattasya ca rdupadhasya anyatarsyam
Previous
-
Next
Click here to show the links to concordance
anudāttasya ca rdupadhasya anyatarsyām
|| PS_6,1.59 ||
_____START JKv_6,1.59:
upadeśe iti vartate, jñalyam akiti iti ca /
upadeśe 'nudāttasya dhātoḥ r̥kāropadhasya jñalādāvakiti pratyaye parato 'nyatarasyām amāgamo bhavati /
traptā, tarpitā, tarptā /
draptā, darpitā, darptā /
tr̥pa prīṇane, dr̥pa harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś ca (*7,2.45) iti vikalpyate /
anudāttopadeśaḥ punar amartha eva /
anudāttasya iti kim ? varḍhā, varḍhum, varḍhavyam /
vr̥hū udyamane ity ayam udāttopadeśaḥ ūditvāccāsyeḍ vikalopyate /
r̥dupadhasya iti kim ? bhettā /
chettā /
jñali ity eva, tarpaṇam /
darpaṇam /
akiti ity eva, tr̥ptaḥ /
dr̥ptaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL