Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ye ca taddhite || PS_6,1.61 ||


_____START JKv_6,1.61:

śīrṣan iti vartate /
ādeśo 'yam iṣyate /
sa katham ? taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ prakr̥tiṃ śiraḥśabdam ākṣipati /
yakārādau taddhite parataḥ śiraḥśabdasya śīrṣannādeśo bhavati /
śirṣaṇyo hi mukhyo bhavati /
śīrṣaṇyaḥ svaraḥ /
śirasi bhavaḥ iti śarīra-avayavāc ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (*6,4.138) iti prakr̥tibhāvaḥ /
taddhite iti kim ? śiraḥ icchati śirasyati /
vā keśeṣu /
śirasaḥ śīrṣannādeśo vaktavyaḥ /
śīṣarṇyāḥ keśāḥ, śirasyāḥ keśāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#612]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL