Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ye ca taddhite
Previous
-
Next
Click here to show the links to concordance
ye ca taddhite
|| PS_6,1.61 ||
_____START JKv_6,1.61:
śīrṣan iti vartate /
ādeśo 'yam iṣyate /
sa katham ? taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ prakr̥tiṃ śiraḥśabdam ākṣipati /
yakārādau taddhite parataḥ śiraḥśabdasya śīrṣannādeśo bhavati /
śirṣaṇyo hi mukhyo bhavati /
śīrṣaṇyaḥ svaraḥ /
śirasi bhavaḥ iti śarīra-avayavāc ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (*6,4.138) iti prakr̥tibhāvaḥ /
taddhite iti kim ? śiraḥ icchati śirasyati /
vā keśeṣu /
śirasaḥ śīrṣannādeśo vaktavyaḥ /
śīṣarṇyāḥ keśāḥ, śirasyāḥ keśāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#612]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL