Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
aci sirsah
Previous
-
Next
Click here to show the links to concordance
aci śīr
ṣ
a
ḥ
|| PS_6,1.62 ||
_____START JKv_6,1.62:
śjādau taddhite śirasaḥ śīrṣaśabdaḥ ādeśo bhavati /
hastiśirasaḥ apatyaṃ hāstiśīrṣiḥ /
bāhvādibhyaś ca (*4,1.96) iti iñ /
sthūlaśirasaḥ idaṃ sthau laśīrṣam /
śīrṣanbhāve hi an (*6,4.167) iti prakr̥tibhāvaḥ syāt /
hāstiśīrṣiśabdāt striyām iño 'ṇ-iñor anārṣayoḥ ṣyaṅādeśe kr̥te śīrṣasya śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /
tatra prakr̥tibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /
iṣyate tu hāstiśīrṣyā iti /
tat katham ? kartavyo 'tra yatnaḥ /
aṇiñantād vā paraḥ pratyayaḥ ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād vyavadhānam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL