Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dhātvāde a sa || PS_6,1.64 ||


_____START JKv_6,1.64:

dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /
ṣaha - sahate /
ṣica - siñcati /
dhātugrahaṇaṃ kim ? soḍaśa /
ṣoḍan /
ṣaṇḍaḥ /
ṣaḍikaḥ /
ādeḥ iti kim ? kaṣati /
laṣati /
kr̥ṣati /
ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /
ke punas te ? ye tathā paṭhyante /
athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś ca, sr̥pisr̥jistr̥styāsekṣr̥varjam /
subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ /
ṣoḍīyati /
ṣaṇḍīyati /
ṣṭhīvati /
ṣvaṣkate /
ṣṭhivu ity asya dvitīyasthakāraṣṭhakāraś ca+iṣyate /
tena teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL