Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
dhatvadeh sah sah
Previous
-
Next
Click here to show the links to concordance
dhātvāde
ḥ
ṣ
a
ḥ
sa
ḥ
|| PS_6,1.64 ||
_____START JKv_6,1.64:
dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /
ṣaha - sahate /
ṣica - siñcati /
dhātugrahaṇaṃ kim ? soḍaśa /
ṣoḍan /
ṣaṇḍaḥ /
ṣaḍikaḥ /
ādeḥ iti kim ? kaṣati /
laṣati /
kr̥ṣati /
ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /
ke punas te ? ye tathā paṭhyante /
athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś ca, sr̥pisr̥jistr̥styāsekṣr̥varjam /
subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ /
ṣoḍīyati /
ṣaṇḍīyati /
ṣṭhīvati /
ṣvaṣkate /
ṣṭhivu ity asya dvitīyasthakāraṣṭhakāraś ca+iṣyate /
tena teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL