Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
hal-ny-abbhyo dirghat su-ti-sy-aprrktam hal
Previous
-
Next
Click here to show the links to concordance
hal-
ṅ
y-ābbhyo dīrghāt su-ti-sy-apr
̥
kta
ṃ
hal
|| PS_6,1.68 ||
_____START JKv_6,1.68:
lopa iti vartate /
tad iha laukikena arthavat karmasādhanaṃ draṣṭavyam /
lupyate iti lopaḥ /
halantād, ṅyantād ābantāc ca dīrghāt paraṃ su ti si ity etad apr̥ktaṃ hal lupyate /
halantāt sulopaḥ - rājā /
takṣā /
ukhāsrat /
parṇadhvat /
ṅyantāt - kumārī /
gaurī /
śārṅgaravī /
ābantāt - khaṭvā /
bahurājā /
kārīṣagandhyā /
halantād eva tilopaḥ silopaś ca /
tatra tilopastāvat - abibhar bhavāt /
bhr̥ño laṅi tipi ślau bhr̥ñāmit ity abhyāsasya ittvam /
ajāgar bhabān /
silopaḥ-abhino 'tra acchino 'tra /
dasya rephaḥ /
halṅyābbhyaḥ iti kim ? grāmaṇīḥ /
senanīḥ /
dīrghāt iti kim ? niṣkauśāmbiḥ /
atikhaṭvaḥ /
sutisi iti kim ? abhaitsīt /
tipā sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /
apr̥ktam iti kim ? bhinatti /
chinatti /
hali iti kim ? bibheda /
ciccheda /
atha kimarthaṃ halantāt sutisināṃ lopo vidhīyate, saṃyogāntalopena+eva siddham ? na sidhyati /
rājā, takṣā ity atra saṃyogāntalopasya asiddhatvān nalopo na syāt /
ukhāsrat, parṇadhvat ity atra apadantatvād dattvaṃ ca na syāt /
abhino 'tra ity atra ato roraplutādaplute (*6,1.113) ity uttvaṃ na syāt /
abibhar bhavān ity atra tu rāt sasya (*8,3.24) iti niyamāl lopa eva na syāt /
saṃyogāntasya lope hi nalopādir na sidhyati /
rāttu te na+eva lopaḥ syād dhalas tasmād vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL