lopaḥ iti vartate, hal iti ca /
apr̥ktam iti na adhikriyate, tathā ca pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /
eṅantāt prātipadikāt hrasvantāc ca paro hal lupyate sa
cet sambuddher bhavati /
eṅantāt - he agne
/
he vāyo /
hrasvāntāt - he devadatta /
he nadi /
he vadhu /
he kuṇḍa
/
kuṇḍaśabdāt ato 'm (*7,1.24) iti am /
ami pūrvaḥ (*6,1.107) iti pūrvatve krte lahmātrasya
makārasya lopaḥ /
he katarat ity atra ḍidayam adḍādeśaḥ, tatra
ṭilope sati hrasvābhāvān na asti sambuddhilopaḥ
/
eṅgrahaṇam kriyate sambuddhiguṇabalīyastvāt //