Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
punah ktva ca
Previous
-
Next
Click here to show the links to concordance
pū
ṅ
a
ḥ
ktvā ca
|| PS_1,2.22 ||
_____START JKv_1,2.22:
anyatarasyām iti na svaryate /
utara-sūtre punar vā vacanāt /
na seṭ iti vartate /
pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (*7,2.50), pūṅaś ca (*7,2.51) iti /
pūḍaḥ paro niṣṭhā-pratyayaḥ itvā ca seṇ na kid bhavati /
pavitaḥ, pavitavān /
ktvā-pratyayasaya na ktvā seṭ (*1,2.18) iti seddha eva pratiṣedhaḥ /
tasya grahaṇamuttarārtham /
tathā ca-uktaṃ nityam akittvam iḍādyoḥ ktvā-niṣṭhayoḥ ktvā-grahaṇam uttara-artham iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#37]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL