Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
vanto yi pratyaye
Previous
-
Next
Click here to show the links to concordance
vānto yi pratyaye
|| PS_6,1.79 ||
_____START JKv_6,1.79:
yo 'yam ecaḥ syāne vantādeśaḥ okārasya av, aukārasya āv, sa yakārādau pratyaye parato bhavati /
bābhravyaḥ /
māṇḍavyaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
nāvyo hradaḥ /
vāntaḥ iti kim ? rāyam icchati raiyati /
yi iti kim ? yobhyām /
naubhyām /
pratyaye iti kim ? goyānam /
nauyānam /
[#617]
goryūtau chandasi /
gośabdasya yūtau parataḥ chandasi visaye vāntādeśo vaktavyaḥ /
ā no mitrāvaruṇā ghr̥tairgavyūtimukṣatam /
chandasi iti kim ? goyūtiḥ /
adhvaparimāṇe ca /
goryūtau parato vāntādeśo vaktavyaḥ /
gavyūtimātram adhvānaṃ gataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL