Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
dhatos tannimittasya+eva
Previous
-
Next
Click here to show the links to concordance
dhātos tannimittasya+eva
|| PS_6,1.80 ||
_____START JKv_6,1.80:
ecaḥ iti vartate, vānto yi pratyaye iti ca /
dhātor ya ec tannimitto yakārādipratyayanimittaḥ, tasya yakārādau pratyaye parato vāntādeśo bhavati /
lavyam /
pavyam /
avaśyalāvyam /
avaśyapāvyam /
dhātoḥ iti kim ? prātipadikasya niyamo ma bhūt /
tatra ko doṣaḥ ? bābhravyaḥ ity atraa+eva syāt, iha na syāt gavyam, nāvyam iti /
tannimittasya iti kim ? atannimittasya mā bhūt /
upoyate /
auyata /
lauyamāniḥ /
pauyamāniḥ /
ata iñ (*4,1.95) /
evakārakaraṇam kim ? dhātvavadhāraṇam yathā syāt, tannimittāvadhāraṇam mā bhūt iti tānimittasya hi dhātoś ca adhātoś ca bhavati /
bābhravyaḥ /
avaśyalāvyam /
lavam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL