Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
bhyyapravayye ca cchandasi
Previous
-
Next
Click here to show the links to concordance
bhyyapravayye ca cchandasi
|| PS_6,1.83 ||
_____START JKv_6,1.83:
bibheter dhātoḥ rapurvasya ca vī ity etasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate /
bhyyaṃ kilāsīt /
vatsatarī pravayyā /
bhayyeti kr̥tyalyuṭo bahulam (*3,3.113) ity apadāne yat pratyayaḥ /
bibhety asmād iti bhyyam /
pravyyā iti striyām eva nipātanam /
anyatra praveyam ity eva bhavati /
chandasi iti kim ? bheyam praveyam /
hradayyā āpa upasaṅkhyānam /
hradayyā āpaḥ /
hrade bhavā, bhave chandasi (*4,4.110) iti yat pratyayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#618]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL