Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ekah purvaparayoh
Previous
-
Next
Click here to show the links to concordance
eka
ḥ
pūrvaparayo
ḥ
|| PS_6,1.84 ||
_____START JKv_6,1.84:
adhikāro 'yam /
khyatyāt parasya (*6,1.112) iti prāg etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra pūrvasya parasya dvayor api sthāne ekādeśo bhavati ity etad veditavyam /
vakṣyati ād guṇaḥ (*6,1.87) iti /
tatra aci pūrvasya avarṇāt ca parasya sthāne eko guṇo bhavati /
khaṭvendraḥ mālendraḥ /
pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau yugapat prakalpike bhavataḥ iti /
ekagrahaṇam pr̥thagādeśanivr̥ttyarthaṃ, sthānibhedād dhi bhinnādiṣu natvavad dvāvādeśau syātām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL