Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
antadivac ca
Previous
-
Next
Click here to show the links to concordance
antādivac ca
|| PS_6,1.85 ||
_____START JKv_6,1.85:
ekaḥ iti vartate, pūrvaparayoḥ iti ca /
ekaḥ pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo vidhīyate sa pūrvasya antavad bhavati, parasyādivad bhavati /
yathā tasyāntaḥ ādir vā tadantarbhūtaḥ tadgrahaṇena gr̥hyate, tadvadekādeśo 'pi tadgrahaṇena grhyate ity eṣo 'tideśārthaḥ /
brahmabandhūḥ ity atra brahmabandhu iti prātipadikam, ūṅ iti aprātipadikam, tayoḥ prātipadikāprātipadikayor yaḥ ekādeśaḥ sa prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp prātipadikāt (*4,1.1) iti svādividhiḥ /
vr̥kṣau ity atra subaukāraḥ asubakāraḥ, tayoḥ subasupor ekādeśaḥ supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ padam iti /
varṇāśrayavidhau ayam anatādivadbhāvo nisyate /
tathā hi khaṭvābhiḥ ity atra antavadbhāvābhāvāt ato bhisa ais (*7,1.9) iti na bhavati /
hvayateḥ juhāva iti samprasāraṇapūrvatvasya ādivadbhāvāhāvāt āta au ṇalaḥ (*7,1.34) iti na bharvāta /
asyai aśvaḥ, asyā aśvaḥ iti vr̥ddhir eci (*6,1.88) iti vr̥ddhiḥ, eṅaḥ padāntādati (*6,1.109) ity atra vidhau ādivan na bhavati /
pūrvaparasamudāya ekādeśasya sthānī, sa hi tena nivartayate /
tatra avayavayor ānumānikaṃ sthānitvam iti tadāśrayaṃ kāryaṃ sthānivadbhāvād aprāptam ity antādivadbhāvo vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL