Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
satva-tukor asiddhah
Previous
-
Next
Click here to show the links to concordance
ṣ
atva-tukor asiddha
ḥ
|| PS_6,1.86 ||
_____START JKv_6,1.86:
ṣatve tuki ca kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ na karoti ity arthaḥ /
asiddhavacanam ādeśalakṣaṇapratiṣedhartham, utsargalakṣaṇabhāvārthaṃ ca /
ko 'sicat ity atra eṅaḥ padāntādati (*6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān na bhavati /
ko 'sya, yo 'sya, ko 'smai, yo 'smai ity ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /
tugvidhau - adhītya, preta ity atra+ekādeśasya asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /
samprasāranaṅīṭsu pratiṣedho vaktavyaḥ /
[#619]
samprasāraṇe - brahmahūṣu /
samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /
ṅau - vr̥kṣe cchatram, vr̥kṣe chatram /
iṭi - apace cchatram, apace chatram /
ādguṇasya asiddhatvād hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād vā (*6,1.76) iti tugnikalpa iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL