Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ety-edhaty-uthsu
Previous
-
Next
Click here to show the links to concordance
ety-edhaty-ū
ṭ
hsu
|| PS_6,1.89 ||
_____START JKv_6,1.89:
vr̥ddhir eci iti vartate, āt iti ca /
tad etat ejgrahaṇam eter eva viśeṣaṇaṃ , na punar edhateḥ, avyabhicārāt, ūṭhaś ca sambhavāt /
iṇ gatau ity etasmin dhātau eci, edha vr̥ddhau ity etasmin ūṭhi ca pūrvaṃ yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ sthāne vr̥ddhir ekādeśo bhavati /
upaiti /
upaiṣi /
upaimi /
upaidhate /
praidhate /
praṣṭhauhaḥ /
praṣṭhauhā /
praṣṭhauhe /
ūṭhi ādguṇāpavādo vr̥ddhir vidhīyate /
etyedhatyoḥ tu eṅi pararūpāpavādaḥ /
om-āṅoś ca (*6,1.95) ity etat tu pararūpaṃ na bādhyate, yena na aprāpte yo vidhir ārabhyate sa tasya bādhako bhavati iti, purastād apavādā anantarān vidhīn badhante iti vā /
tena+iha na bhavati, upa ā itaḥ upetaḥ iti /
eci iteva, upa itaḥ upetaḥ /
akṣādūhinyāṃ vr̥ddhir vaktavyā /
akṣauhiṇī /
svādīreriṇyor vr̥ddhir vaktavyā /
svairam /
svairiṇī /
prādūḍhoḍhyeṣaiṣyeṣu vr̥ddhir vaktavyā /
prauḍhaḥ /
prauḍhiḥ /
praiṣaḥ /
praiṣyaḥ /
[#620]
r̥te ca tr̥tīyāsamāse 'varṇād vr̥ddhir vaktavyā /
sukhena r̥taḥ sukhārtaḥ /
duḥkhena r̥taḥ duḥkhārtaḥ /
r̥taḥ iti kim ? sukhena itaḥ sukhetaḥ /
tr̥tīyā iti kim ? paramartaḥ /
samāse iti kim ? sukhenartaḥ /
pravatsatarakambalavasanānāmrṇe vr̥ddhir vaktavyā /
pra - prārṇam /
vatsatara - vatsatarārṇam /
kambala - kambalārṇam /
vasana - vasanārṇam /
r̥ṇadaśābhyāṃ vr̥ddhir vaktavyā /
r̥ṇārṇam /
daśārṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL