Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
upasargad rrti dhatau
Previous
-
Next
Click here to show the links to concordance
upasargād r
̥
ti dhātau
|| PS_6,1.91 ||
_____START JKv_6,1.91:
āt ity eva /
avarṇāntād upasargāt r̥kārādau dhātau parataḥ pūrvaparayoḥ sthāne vr̥ddhir ekādeśo bhavati /
ādguṇāpavādaḥ /
upārcchati /
prārcchati /
upārdhnoti /
upasargāt iti kim ? khaṭvarcchati /
mālarcchati /
pragatā r̥ cchakā asmād deśāt prarcchako deśaḥ /
yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ iti /
r̥ti iti kim ? upa itaḥ upetaḥ /
taparakaraṇam kim ? upa r̥karīyati uparkārīyati /
vā supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /
upasargagrahaṇād eva dhātugrahaṇe siddhe dhātugrahaṇaṃ śākalanivr̥ttyartham /
r̥tyakaḥ (*6,1.128) iti hi śākalyasya prakrtibhāvaḥ prāpnoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL