Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
a-oto 'm-sasoh
Previous
-
Next
Click here to show the links to concordance
ā-oto 'm-śaso
ḥ
|| PS_6,1.93 ||
_____START JKv_6,1.93:
otaḥ ami śasi ca parataḥ pūrvaparayoḥ ākāraḥ ādeśo bhavati /
gāṃ paśya /
gāḥ paśya /
dyāṃ paśya /
dyāḥ paśya /
dyośabdo 'pi okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ ṇit iṣyate, tena nāprāptāyāṃ vr̥ddhau ayam ākāro vidhīyamānastāṃ bādhate /
am iti dvitīyaikavacanaṃ gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /
tena acinavam, asunavam ity atra na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL