Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
eni pararupam
Previous
-
Next
Click here to show the links to concordance
e
ṅ
i pararūpam
|| PS_6,1.94 ||
_____START JKv_6,1.94:
āt ity eva, upasargād dhātau iti ca /
avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam ekādeśo bhavati /
vr̥ddhir eci (*6,1.88) ity asya apavādaḥ /
upelayati /
prelayati /
upoṣati /
proṣati /
kecit vā supyāpiśaleḥ (*6,1.92) ity anuvartyanti, tac ca vākyabhedena subdhātau vikalpaṃ karoti /
upeḍakīyati, upaiḍakīyati /
upodanīyati, upaudanīyati /
śakandhvādiṣu pararūpaṃ vācyam /
śaka andhuḥ śakandhuḥ /
kula aṭā kulaṭā /
sīmantaḥ keśeṣu /
sīmno 'ntaḥ sīmantaḥ /
anyatra sīmāntaḥ /
eve cāniyoge pararūpaṃ vaktavyam /
iha eva iheva /
adya eva adyeva /
aniyoge iti kim ? ihaia bhava, mā anyatra gāḥ /
otvoṣṭhayoḥ samāse vā pararūpaṃ vaktavyam /
sthūla otuḥ sthūlautuḥ, sthūlotuḥ /
bimbauṣṭhī, bimboṣṭhī /
samāse iti kim ? tiṣṭha devadattauṣṭhaṃ paśya /
emannādiṣu chandasi pararūpaṃ vaktavyam /
apāṃ tvā eman apāṃ tveman /
apāṃ tvā odman apāṃ tvodman //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#622]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL