Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ei pararūpam || PS_6,1.94 ||


_____START JKv_6,1.94:

āt ity eva, upasargād dhātau iti ca /
avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam ekādeśo bhavati /
vr̥ddhir eci (*6,1.88) ity asya apavādaḥ /
upelayati /
prelayati /
upoṣati /
proṣati /
kecit vā supyāpiśaleḥ (*6,1.92) ity anuvartyanti, tac ca vākyabhedena subdhātau vikalpaṃ karoti /
upeḍakīyati, upaiḍakīyati /
upodanīyati, upaudanīyati /
śakandhvādiṣu pararūpaṃ vācyam /
śaka andhuḥ śakandhuḥ /
kula aṭā kulaṭā /
sīmantaḥ keśeṣu /
sīmno 'ntaḥ sīmantaḥ /
anyatra sīmāntaḥ /
eve cāniyoge pararūpaṃ vaktavyam /
iha eva iheva /
adya eva adyeva /
aniyoge iti kim ? ihaia bhava, mā anyatra gāḥ /
otvoṣṭhayoḥ samāse vā pararūpaṃ vaktavyam /
sthūla otuḥ sthūlautuḥ, sthūlotuḥ /
bimbauṣṭhī, bimboṣṭhī /
samāse iti kim ? tiṣṭha devadattauṣṭhaṃ paśya /
emannādiṣu chandasi pararūpaṃ vaktavyam /
apāṃ tvā eman apāṃ tveman /
apāṃ tvā odman apāṃ tvodman //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#622]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL