Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
avyakta-anukaranasya ata itau
Previous
-
Next
Click here to show the links to concordance
avyakta-anukara
ṇ
asya ata itau
|| PS_6,1.98 ||
_____START JKv_6,1.98:
avyaktam aparisphuṭavarṇam, tadanukaraṇaṃ parisphuṭavarṇam eva kenacit sādr̥śyena tadavyaktam anukaroti, tasya yo atśabdaḥ tasmāt itau pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /
paṭat iti paṭiti /
ghaṭat iti ghaṭiti /
jñaṭat iti jñatiti /
chamit iti chamiti /
avyaktānukaraṇasya iti kim ? jagat iti jagaditi /
ataḥ iti kim ? maraṭ iti maraḍiti /
itau iti kim ? paṭat atra paṭadatra /
anekāca iti vaktavyam /
iha mā bhūt, śrat iti śraditi /
katham ghaṭaditi gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#623]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL