Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

aka savare dīrgha || PS_6,1.101 ||


_____START JKv_6,1.101:

akaḥ savarṇe aci parataḥ pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /
daṇḍāgram /
dadhīndraḥ /
madhūdake /
hotr̥̄śyaḥ /
akaḥ iti kim ? agnaye /
savarne iti kim ? dadhyatra /
aci ity eva, kumārī śete /
nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra grahaṇakaśāstrasya anabhinirvr̥ttatvāt savarṇā na gr̥hyanta iti savarnatvamīkāraśakārayor apratiṣiddham /
savarṇadīrghatve r̥ti r̥ vā vacanam /
r̥ti savarṇe parabhūte tatra r̥ vā bhavati iti vaktavyam /
hotr̥ r̥kāraḥ hotr̥kāraḥ /
yadā na r̥ tadā dīrgha eva hotr̥̄kāraḥ /
lr̥ti lr̥ vā vaktavyam /
lṭti savarṇe parato lr̥ vā bhavati iti vaktavyam /
hotr̥ lr̥kāraḥ hotlr̥kāraḥ /
hotr̥̄kāraḥ /
r̥kāralr̥kārayoḥ savarṇāsañjñāvidhir uktaḥ /
dīrghapakṣe tu samudāyāntaratamasya lr̥varṇasya dīrghasya abhāvāt r̥kāraḥ kriyate //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL