Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
akah savarne dirghah
Previous
-
Next
Click here to show the links to concordance
aka
ḥ
savar
ṇ
e dīrgha
ḥ
|| PS_6,1.101 ||
_____START JKv_6,1.101:
akaḥ savarṇe aci parataḥ pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /
daṇḍāgram /
dadhīndraḥ /
madhūdake /
hotr̥̄śyaḥ /
akaḥ iti kim ? agnaye /
savarne iti kim ? dadhyatra /
aci ity eva, kumārī śete /
nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra grahaṇakaśāstrasya anabhinirvr̥ttatvāt savarṇā na gr̥hyanta iti savarnatvamīkāraśakārayor apratiṣiddham /
savarṇadīrghatve r̥ti r̥ vā vacanam /
r̥ti savarṇe parabhūte tatra r̥ vā bhavati iti vaktavyam /
hotr̥ r̥kāraḥ hotr̥kāraḥ /
yadā na r̥ tadā dīrgha eva hotr̥̄kāraḥ /
lr̥ti lr̥ vā vaktavyam /
lṭti savarṇe parato lr̥ vā bhavati iti vaktavyam /
hotr̥ lr̥kāraḥ hotlr̥kāraḥ /
hotr̥̄kāraḥ /
r̥kāralr̥kārayoḥ savarṇāsañjñāvidhir uktaḥ /
dīrghapakṣe tu samudāyāntaratamasya lr̥varṇasya dīrghasya abhāvāt r̥kāraḥ kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL