Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
prathamayoh purvasavarnah
Previous
-
Next
Click here to show the links to concordance
prathamayo
ḥ
pūrvasavar
ṇ
a
ḥ
|| PS_6,1.102 ||
_____START JKv_6,1.102:
akaḥ iti dīrghaḥ iti vartate /
prathamāśabdo vibhaktiviśeṣe rūḍhaḥ, tatsāhacaryād dvitīyā 'pi prathamā iti uktā /
tasyāṃ prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ ekādeśo bhavati /
agnī /
vāyū /
vr̥kṣāḥ /
plakṣāḥ /
vr̥kṣān /
plakṣān /
ato guṇe (*6,1.97) iti yadakāre pararūpaṃ tat akaḥ savarṇe dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, purastād apavāda anantarān vidhīn bādhante na+uttarāt iti /
aci ity eva, vr̥kṣaḥ /
plakṣaḥ /
akaḥ ity eva, nāvau /
pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo mā bhūt /
dīrghagrahaṇaṃ kim ? trimātre sthānini trimātrādeśanivr̥ttyartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#624]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL