Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
tasmac chaso nah pumsi
Previous
-
Next
Click here to show the links to concordance
tasmāc chaso na
ḥ
pu
ṃ
si
|| PS_6,1.103 ||
_____START JKv_6,1.103:
tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati /
vr̥kṣān /
agnīn /
vāyūn /
kartr̥̄n /
hartr̥̄n /
ṣaṇḍakān /
ṣaṇḍhakān /
ṣaṇḍhakān /
sthūrān /
ararakān paśya /
sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ pratipādayanti /
iha tu cañceva cañcā, lummanuṣye iti kano lupi kr̥te lupi yuktavad vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, vadhrikāḥ paśya iti /
tasmāt iti kim ? etāṃścarato gāḥ paśya /
śāsaḥ iti kim /
vr̥kṣāḥ /
plakṣāḥ /
puṃsi iti kim ? dhenūḥ /
bahvīḥ /
kumarīḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL