Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tasmāc chaso na pusi || PS_6,1.103 ||


_____START JKv_6,1.103:

tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati /
vr̥kṣān /
agnīn /
vāyūn /
kartr̥̄n /
hartr̥̄n /
ṣaṇḍakān /
ṣaṇḍhakān /
ṣaṇḍhakān /
sthūrān /
ararakān paśya /
sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ pratipādayanti /
iha tu cañceva cañcā, lummanuṣye iti kano lupi kr̥te lupi yuktavad vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, vadhrikāḥ paśya iti /
tasmāt iti kim ? etāṃścarato gāḥ paśya /
śāsaḥ iti kim /
vr̥kṣāḥ /
plakṣāḥ /
puṃsi iti kim ? dhenūḥ /
bahvīḥ /
kumarīḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL