Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
samprasaranac ca
Previous
-
Next
Click here to show the links to concordance
samprasāra
ṇ
āc
ca
|| PS_6,1.108 ||
_____START JKv_6,1.108:
pūrvaḥ ity eva /
samprasāraṇāt aci parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /
yaji - iṣṭam /
vapi - uptam /
grahi - gr̥hītam /
samprasaraṇavidhānasāmarthyāt vigr̥hītasya śravaṇe prāpte pūrvatvaṃ vidhīyate /
vā chandasi (*6,1.106) ity eva, mitro no atra varuṇo yajyamānaḥ /
parapūrvatvavidhāne satyarthavat samprasāraṇavidhānam iti iṣṭa ity evam ādiṣu pūrvatvabhāve yaṇādeśo bhavatyeva /
antaraṅge ca aci ir̥tārthaṃ vacanam iti bāhye paścāt sannipatite pūrvatvaṃ na bhavati /
śakahvau /
śakahvartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL