Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
khyatyat parasya
Previous
-
Next
Click here to show the links to concordance
khyatyāt parasya
|| PS_6,1.112 ||
_____START JKv_6,1.112:
ṅasiṅasoḥ iti vartate, ut iti ca /
khyatyāt iti khiśabdakhīśabdayoḥ tiśabdatīśabdayoś ca kr̥tayaṇādeśayor idaṃ grahaṇaṃ, tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo bhavati /
sakhyurāgacchati /
sakhyuḥ svam /
patyurāgacchati /
patyuḥ svam /
khīśabdasya+udāharaṇam - saha khena vartate iti sakhaḥ, tam icchati iti kyac sakhīyati /
sakha yateḥ kvip sakhīḥ, tasya ṅasiṅasoḥ sakhyuḥ iti /
[#626]
tīśabdasya api - lūnam icchati lūnīyati, lūnīyateḥ kvipi lupte, lūnyur āgcchati /
lūnyuḥ svam /
niṣṭhānatvaṃ pūrvatrāsiddham (*8,2.1) ity asiddham /
vikr̥tanirdeśād eva iha na bhavati, atisakher āgacchati, senāpater āgacchati iti /
sakhiśabdasya kevalasya ghisañjñā pratiṣidhyate, na tadantasya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL