Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ato ror aplutād aplute || PS_6,1.113 ||


_____START JKv_6,1.113:

ati, ut iti vartate /
akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati /
vr̥kṣo 'tra /
plakṣo 'tra /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /
rutvam api āśrayāt pūrvatra asiddham (*8,2.1) iti asiddhaṃ na bhavati /
ataḥ iti kim ? agnir atra /
taparakaraṇaṃ kim ? vr̥kṣā atra /
sānubandhagrahaṇaṃ kim ? svaratra /
prātaratra /
ati ity eva, vr̥kṣa iha /
tasya api taparatvād atra na bhavati /
vr̥kṣa āśritaḥ /
alutāt iti kim ? susrotā3atra nvasi /
aplute iti kim ? tiṣṭhatu paya a3cśvin /
atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL