Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
ato ror aplutad aplute
Previous
-
Next
Click here to show the links to concordance
ato ror aplutād aplute
|| PS_6,1.113 ||
_____START JKv_6,1.113:
ati, ut iti vartate /
akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati /
vr̥kṣo 'tra /
plakṣo 'tra /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /
rutvam api āśrayāt pūrvatra asiddham (*8,2.1) iti asiddhaṃ na bhavati /
ataḥ iti kim ? agnir atra /
taparakaraṇaṃ kim ? vr̥kṣā atra /
sānubandhagrahaṇaṃ kim ? svaratra /
prātaratra /
ati ity eva, vr̥kṣa iha /
tasya api taparatvād atra na bhavati /
vr̥kṣa āśritaḥ /
alutāt iti kim ? susrotā3atra nvasi /
aplute iti kim ? tiṣṭhatu paya a3cśvin /
atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL