Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
prakrrtya 'ntahpadam avyapare
Previous
-
Next
Click here to show the links to concordance
prakr
̥
tyā 'nta
ḥ
pādam avyapare
|| PS_6,1.115 ||
_____START JKv_6,1.115:
eṅo 'ti (*6,1.109) ity eva /
eṅaḥ iti yat pañcamyantam anuvartate, tadarthād iha prathamāntaṃ bhavati /
prakr̥tiḥ iti svabhāvaḥ kāraṇam vā 'bhidhīyate /
antar iti avyayam adhikaranabhūtaṃ madhyam ācaṣṭe /
pādaśabdena ca r̥kpādasya+eva grahaṇam iṣyate, na tu ślokapadasya /
avakārayakārapare ati parataḥ eṅ prakr̥tyā bhavati /
svabhāvena avatiṣṭhate kāraṇātmanā vā bhavati, na vikāram āpadyate /
tau cen nimittakāryiṇau antaḥpādamr̥kpādamadhye bhavataḥ /
te agre aśvamāyuñjan /
te asmiñjavamādadhuḥ /
upaprayanto adhvaram /
śiro apaśyam sujāte aśvasūnr̥te /
adhvartyo adribhiḥ sutam /
antaḥpādam iti kim /
kayā matī kuta etāsa ete 'rcanti /
avyapare iti kim /
te 'vadan /
tejo 'yasmayam /
eṅ iti kim ? anvagniruṣasāmagramakhyat /
kecid idaṃ sūtraṃ na antaḥpādam avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#627]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL