Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āpo-juao-vr̥ṣṇo-variṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||


_____START JKv_6,1.118:

yajuṣi ity eva /
āpo juṣāṇo vr̥ṣṇo varṣiṣṭhe ity ete śabdāḥ ambe ambāle ity etau ca yāvambike śabdāt pūrvau yajuṣi paṭhitau te ati parataḥ prakr̥tyā bhavanti /
āpo asmān mātaraḥ śundhayantu /
juṣaṇo apturājyasya /
vr̥ṣṇo aṃśubhyāṃ gabhastipūtaḥ /
vaṣiṣṭhe adhi nāke /
ambe ambālyambike yajuṣīdamīdr̥śam eva paṭhyate /
asmād eva nipātanāt ambārthanadyor hrasvaḥ (*7,6.107) iti hrasvatvaṃ na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL