Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
avan sphotayanasya
Previous
-
Next
Click here to show the links to concordance
ava
ṅ
spho
ṭ
āyanasya
|| PS_6,1.123 ||
_____START JKv_6,1.123:
ati iti nivr̥ttam /
aci ity etat tv anuvartata eva /
aci parataḥ goḥ sphoṭāyanasya ācāryasya matena avaṅ ādeśo bhavati /
gavāgram, go 'gram /
gavājinam, go 'jinam /
gavau danam, gavodanam /
gavoṣṭram, gavuṣṭram /
ādyudāttaś ca ayam ādeśo nipātyate, sa nipātanasvaro bahuvrīhau prakr̥tisvaravidhāne bhavati /
gāvaḥ agram asya gavāgraḥ iti /
anyatra tu samāsānta-udāttatvena bādhyate /
sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva hi vartate /
vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity atra nityam avaṅ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL