Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
pluta-pragrrhya aci
Previous
-
Next
Click here to show the links to concordance
pluta-pragr
̥
hyā aci
|| PS_6,1.125 ||
_____START JKv_6,1.125:
plutāś ca pragr̥hyāś ca aci prakr̥tyā bhavanti /
devadatta3atra nv asi /
yajñadatta3idam ānaya /
āśrayād atra plutaḥ siddhaḥ /
pragr̥hyāḥ - agnī iti /
vāyū iti /
khaṭve iti /
māle iti /
aci ity anuvartamāne punar ajgrahaṇam ādeśanimittasya aciḥ parigrahārtham /
tena+iha na bhavati, jānu u asya rujati jānvasya rujati /
pragr̥hyād ukārāt parasya akārasya savarṇadīrghatvaṃ pratyanimittatvād atra prakr̥tibhāvo na bhavati /
nityagrahaṇam iha anuvartate /
plutapragr̥hyāṇāṃ nityam ayam eva prakr̥tibhāvo yathā syād, iko 'savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan mā bhūt iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#629]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL