Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
1
iko 'savarne sakalyasya hrasvas ca
Previous
-
Next
Click here to show the links to concordance
iko 'savar
ṇ
e śākalyasya hrasvaś ca
|| PS_6,1.127 ||
_____START JKv_6,1.127:
iko 'savarne aci parataḥ śākalyasya ācāryasya matena prakr̥tyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /
dadhi atra, dadhyatra /
madhu atra, madhvatra /
kumāri atra, kumāryatra /
kiśori atra, kiśoryatra /
ikaḥ iti kim ? khaṭvendraḥ /
asavarṇe iti kim /
kumārīndraḥ /
śākalyasya grahaṇaṃ pūjārtham /
ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ siddhaḥ /
sinnityasamāsayoḥ śākalapratiṣedho vaktavyaḥ /
siti - ayaṃ te yonir r̥tviyaḥ /
nityasamāse - vyākaranam /
kumāryartham /
īṣā akṣādiṣu chandasi prakr̥tibhāvamātraṃ vaktavyam /
īṣā akṣo hiraṇyayaḥ /
kā imare piśaṅgilā /
pathā agaman //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL